The Sanskrit Reader Companion

Show Summary of Solutions

Input: kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntam gṛhṇan keśeṣv apāstaś caraṇanipatito nekṣitaḥ sambhrameṇa āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ

Sentence: क्षिप्तः हस्तावलग्नः प्रसभम् अभिहतः अप्याददानः अंशुकान्तम् गृह्णन् केशेष्वपास्तः चरणनिपतितः नेक्षितः सम्भ्रमेण आलिङ्गन् यः अवधूतस् त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितम् शाम्भवः वः शराग्निः
क्षिप्तः हस्त अवलग्नः प्रसभम् अभिहतः अपि आददानः अंशुक अन्तम् गृह्णन् केशेषु अपास्तः चरण निपतितः ईक्षितः सम्भ्रमेण आलिङ्गन् यः अवधूतः त्रिपुर युवतिभिः साश्रु नेत्र उत्पलाभिः कामी इव आर्द्र अपराधः दहतु दुरितम् शाम्भवः वः शर अग्निः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria